अन्धकार

維基詞典,自由的多語言詞典

巴利语[编辑]

其他形式[编辑]

名词[编辑]

अन्धकार m

  1. andhakāra (黑暗)天城文形式

变格[编辑]

梵语[编辑]

词源[编辑]

源自अन्ध (andhá) +‎ -कार (-kāra)。对比巴利語 andhakāra

发音[编辑]

名词[编辑]

अन्धकार (andhakāram n

  1. 黑暗

变格[编辑]

अन्धकार (andhakāra)的陽性a-詞幹變格
單數 雙數 複數
主格 अन्धकारः
andhakāraḥ
अन्धकारौ
andhakārau
अन्धकाराः / अन्धकारासः¹
andhakārāḥ / andhakārāsaḥ¹
呼格 अन्धकार
andhakāra
अन्धकारौ
andhakārau
अन्धकाराः / अन्धकारासः¹
andhakārāḥ / andhakārāsaḥ¹
賓格 अन्धकारम्
andhakāram
अन्धकारौ
andhakārau
अन्धकारान्
andhakārān
工具格 अन्धकारेण
andhakāreṇa
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारैः / अन्धकारेभिः¹
andhakāraiḥ / andhakārebhiḥ¹
與格 अन्धकाराय
andhakārāya
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
奪格 अन्धकारात्
andhakārāt
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
屬格 अन्धकारस्य
andhakārasya
अन्धकारयोः
andhakārayoḥ
अन्धकाराणाम्
andhakārāṇām
方位格 अन्धकारे
andhakāre
अन्धकारयोः
andhakārayoḥ
अन्धकारेषु
andhakāreṣu
備注
  • ¹吠陀
अन्धकार (andhakāra)的中性a-詞幹變格
單數 雙數 複數
主格 अन्धकारम्
andhakāram
अन्धकारे
andhakāre
अन्धकाराणि / अन्धकारा¹
andhakārāṇi / andhakārā¹
呼格 अन्धकार
andhakāra
अन्धकारे
andhakāre
अन्धकाराणि / अन्धकारा¹
andhakārāṇi / andhakārā¹
賓格 अन्धकारम्
andhakāram
अन्धकारे
andhakāre
अन्धकाराणि / अन्धकारा¹
andhakārāṇi / andhakārā¹
工具格 अन्धकारेण
andhakāreṇa
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारैः / अन्धकारेभिः¹
andhakāraiḥ / andhakārebhiḥ¹
與格 अन्धकाराय
andhakārāya
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
奪格 अन्धकारात्
andhakārāt
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
屬格 अन्धकारस्य
andhakārasya
अन्धकारयोः
andhakārayoḥ
अन्धकाराणाम्
andhakārāṇām
方位格 अन्धकारे
andhakāre
अन्धकारयोः
andhakārayoḥ
अन्धकारेषु
andhakāreṣu
備注
  • ¹吠陀

派生語彙[编辑]

参考资料[编辑]