शत

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

来自原始印欧语 *ćata, 来自原始印欧语 *ḱm̥tóm。同源包括阿维斯陀语 𐬯𐬀𐬙𐬀 (sata), 古希腊语 ἑκατόν (hekatón), 拉丁语 centum 和古英语 hundred (英语 hundred).

数词[编辑]

शत (śatá) 〈〉, 罕见 〈〉, 在复合词结尾处 〈〉(ī)

  1. 基数词hundred(一百), 用作数字,比如:
    एकाधिकं शतम् (ekā*dhikaṃ śatam)एकशतम् (eka-śatam)a hundred one, 101
    विंशत्यधिकं शतम् (viṃśaty-adhikaṃ śatam)विंशं शतम् (viṃśaṃ śatam)a hundred twenty, 120
    शते (śate)द्वे शते (dve śate)द्विशतम् (dvi-śatam)शतद्वयम् (śata-dvayam)200
    त्रीणि शतानि (trīṇi śatāni)त्रिशतानि (tri-śatāni)शतत्रयम् (śata-trayam)300
    षट्शतम् (ṣaṭ-śatam)600
    1. 或在复合词中成为序数
      द्विशत (dvi-śata)the 200th
      द्विकं शतम् (dvikaṃ śatam), त्रिकं शतम् (trikaṃ śatam)2, 3 per cent
      शतात्पर (śatātpara)beyond a hundred, exceeding 100
    2. 增加的计数对象要么是属格,要么是同 śata 相同的格,要么在复合词的开始处
      शतम् पितरः (śatam pitaraḥ)शतम् पितॄणाम् (śatam pitṝṇām)पितृशतम् (pitṛ-śatam)a hundred ancestors
    3. śatam 罕见的被用作不变形词,和一个工具格的词一起
      एषायुक्त परावतः सूर्यस्योदयनादधि |
      शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
      eṣāyukta parāvataḥ sūryasyodayanādadhi |
      śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān ||
      This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
      Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
    4. 罕见的出现为复数的阳性形式比如 पञ्चशता रथान् (pañca-śatā rathān)
    5. 并且 śata 〈〉 罕见的出现在下面种类的复合词中:
      चतुर्वर्षशतम् (catur-varṣa-śatam)चतुर्वर्षशतानि (catur-varṣa-śatamtāni)400 years
  2. 任何非常大的数
    शतपत्त्र (śata-pattra)a hundred leaves etc.

变格[编辑]

शत 的中性 a-词干变格
主格单数 शतम् (śatam)
属格单数 शतस्य (śatasya)
单数 双数 复数
主格 शतम् (śatam) शते (śate) शतानि (śatāni)
呼格 शत (śata) शते (śate) शतानि (śatāni)
宾格 शतम् (śatam) शते (śate) शतानि (śatāni)
工具格 शतेन (śatena) शताभ्याम् (śatābhyām) शतैः (śataiḥ)
与格 शताय (śatāya) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
离格 शतात् (śatāt) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
属格 शतस्य (śatasya) शतयोः (śatayoḥ) शतानाम् (śatānām)
位格 शते (śate) शतयोः (śatayoḥ) शतेषु (śateṣu)
शत 的阳性 a-词干变格
主格单数 शतः (śataḥ)
属格单数 शतस्य (śatasya)
单数 双数 复数
主格 शतः (śataḥ) शतौ (śatau) शताः (śatāḥ)
呼格 शत (śata) शतौ (śatau) शताः (śatāḥ)
宾格 शतम् (śatam) शतौ (śatau) शतान् (śatān)
工具格 शतेन (śatena) शताभ्याम् (śatābhyām) शतैः (śataiḥ)
与格 शताय (śatāya) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
离格 शतात् (śatāt) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
属格 शतस्य (śatasya) शतयोः (śatayoḥ) शतानाम् (śatānām)
位格 शते (śate) शतयोः (śatayoḥ) शतेषु (śateṣu)
शत 的阴性 ī-词干变格
主格单数 शती (śatī)
属格单数 शत्याः (śatyāḥ)
单数 双数 复数
主格 शती (śatī) शत्यौ (śatyau) शत्यः (śatyaḥ)
呼格 शति (śati) शत्यौ (śatyau) शत्यः (śatyaḥ)
宾格 शतीम् (śatīm) शत्यौ (śatyau) शतीः (śatīḥ)
工具格 शत्या (śatyā) शतीभ्याम् (śatībhyām) शतीभिः (śatībhiḥ)
与格 शत्यै (śatyai) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
离格 शत्याः (śatyāḥ) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
属格 शत्याः (śatyāḥ) शत्योः (śatyoḥ) शतीनाम् (śatīnām)
位格 शत्याम् (śatyām) शत्योः (śatyoḥ) शतीषु (śatīṣu)

引用[编辑]