ऊर्ध्व

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

来自原始印欧语 *h₃rdʰwo- high, upright。同源包括古希腊语 ὀρθός (orthos) 拉丁语 arduus。在构词上形成自动词词根 √vṛdh to grow; elevate

形容词[编辑]

ऊर्ध्व (ūrdhvá)

  1. rising (上升)或 tending upwards(趋于向上), raised(突起的), elevated(提高的), erected(勃起的), erect(竖立), upright(垂直), high(高), above(上面的)
    ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता |
    ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ||
    ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
    ūrdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe ||
    Stand up erect to lend us aid, stand up like Savitar the God:
    Erect as strength-bestower we call aloud, with unguents and with priests, on thee.

变格[编辑]

ऊर्ध्व 的阳性 a-词干变格
主格单数 ऊर्ध्वः (ūrdhvaḥ)
属格单数 ऊर्ध्वस्य (ūrdhvasya)
单数 双数 复数
主格 ऊर्ध्वः (ūrdhvaḥ) ऊर्ध्वौ (ūrdhvau) ऊर्ध्वाः (ūrdhvāḥ)
呼格 ऊर्ध्व (ūrdhva) ऊर्ध्वौ (ūrdhvau) ऊर्ध्वाः (ūrdhvāḥ)
宾格 ऊर्ध्वम् (ūrdhvam) ऊर्ध्वौ (ūrdhvau) ऊर्ध्वान् (ūrdhvān)
工具格 ऊर्ध्वेन (ūrdhvena) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वैः (ūrdhvaiḥ)
与格 ऊर्ध्वाय (ūrdhvāya) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
离格 ऊर्ध्वात् (ūrdhvāt) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
属格 ऊर्ध्वस्य (ūrdhvasya) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
位格 ऊर्ध्वे (ūrdhve) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वेषु (ūrdhveṣu)
ऊर्ध्व 的阴性 ā-词干变格
主格单数 ऊर्ध्वा (ūrdhvā)
属格单数 ऊर्ध्वायाः (ūrdhvāyāḥ)
单数 双数 复数
主格 ऊर्ध्वा (ūrdhvā) ऊर्ध्वे (ūrdhve) ऊर्ध्वाः (ūrdhvāḥ)
呼格 ऊर्ध्वे (ūrdhve) ऊर्ध्वे (ūrdhve) ऊर्ध्वाः (ūrdhvāḥ)
宾格 ऊर्ध्वाम् (ūrdhvām) ऊर्ध्वे (ūrdhve) ऊर्ध्वाः (ūrdhvāḥ)
工具格 ऊर्ध्वया (ūrdhvayā) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वाभिः (ūrdhvābhiḥ)
与格 ऊर्ध्वायै (ūrdhvāyai) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वाभ्यः (ūrdhvābhyaḥ)
离格 ऊर्ध्वायाः (ūrdhvāyāḥ) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वाभ्यः (ūrdhvābhyaḥ)
属格 ऊर्ध्वायाः (ūrdhvāyāḥ) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
位格 ऊर्ध्वायाम् (ūrdhvāyām) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वासु (ūrdhvāsu)
ऊर्ध्व 的中性 a-词干变格
主格单数 ऊर्ध्वम् (ūrdhvam)
属格单数 ऊर्ध्वस्य (ūrdhvasya)
单数 双数 复数
主格 ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
呼格 ऊर्ध्व (ūrdhva) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
宾格 ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
工具格 ऊर्ध्वेन (ūrdhvena) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वैः (ūrdhvaiḥ)
与格 ऊर्ध्वाय (ūrdhvāya) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
离格 ऊर्ध्वात् (ūrdhvāt) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
属格 ऊर्ध्वस्य (ūrdhvasya) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
位格 ऊर्ध्वे (ūrdhve) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वेषु (ūrdhveṣu)

用法[编辑]

在古典梵语中主要出现在复合词中。

名词[编辑]

ऊर्ध्व (ūrdhvá) (n

  1. height(高度,高处), elevation(高地)
  2. anything placed above or higher (位于上方或更高处的任何东西)(+ 离格)
    ऊर्ध्वं (ūrdhvaṃ)-√gamto go upwards or into heaven, die

变格[编辑]

ऊर्ध्व 的中性 a-词干变格
主格单数 ऊर्ध्वम् (ūrdhvam)
属格单数 ऊर्ध्वस्य (ūrdhvasya)
单数 双数 复数
主格 ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
呼格 ऊर्ध्व (ūrdhva) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
宾格 ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
工具格 ऊर्ध्वेन (ūrdhvena) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वैः (ūrdhvaiḥ)
与格 ऊर्ध्वाय (ūrdhvāya) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
离格 ऊर्ध्वात् (ūrdhvāt) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
属格 ऊर्ध्वस्य (ūrdhvasya) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
位格 ऊर्ध्वे (ūrdhve) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वेषु (ūrdhveṣu)

介词[编辑]

ऊर्ध्व (ūrdhvá)

  1. in the sequel(结果), in the later part (在后来部分)(比如一本书或手稿的后来部分;因为在梵语手稿中后来的书叶位于上面), subsequent(后来的), after(后面的,在……之后)(连同离格)
    अत ऊर्ध्वम् (ata ūrdhvam), 或 इत ऊर्ध्वम् (ita ūrdhvam)hence forward, from that time forward, after that passage, hereafter
    ऊर्ध्वं संवत्सरात् (ūrdhvaṃ saṃvatsarāt)after a year
    ऊर्ध्वं देहात् (ūrdhvaṃ dehāt), — after life, after death
  2. after(在……之后), after the death of (在……死后)(+ 离格)
    ऊर्ध्वं पितुः (ūrdhvaṃ pituḥ) — after the father's death
  3. in a high tone(用高音调), aloud(大声)