आशु

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

来自原始印欧语 *oḱu- quick, swift; 比较于 अश्व (áśva)。同源包括拉丁语 ocior, 古希腊语 ὠκύς (ōkus)

形容词[编辑]

आशु (āśú)

  1. fast(快速), quick(迅速), going quickly(快走)

变格[编辑]

आशु 的阳性 u-词干变格
主格单数 आशुः (āśuḥ)
属格单数 आशोः (āśoḥ)
单数 双数 复数
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
宾格 आशुम् (āśum) आशू (āśū) आशून् (āśūn)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
与格 आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
离格 आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
属格 आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
आशु 的阴性 u-词干变格
主格单数 आशुः (āśuḥ)
属格单数 आशुवाः/ आशोः (āśuvāḥ/ āśoḥ)
单数 双数 复数
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
宾格 आशुम् (āśum) आशू (āśū) आशूः (āśūḥ)
工具格 आश्वा (āśvā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
与格 आश्वै / आशवे (āśvai / āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
离格 आशुवाः/ आशोः (āśuvāḥ/ āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
属格 आशुवाः/ आशोः (āśuvāḥ/ āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आश्वाम् / आशौ (āśvām / āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
आशु 的中性 u-词干变格
主格单数 आशु (āśu)
属格单数 आशुनः (āśunaḥ)
单数 双数 复数
主格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
呼格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
宾格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
与格 आशुने (āśune) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
离格 आशुनः (āśunaḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
属格 आशुनः (āśunaḥ) आशुनोः (āśunoḥ) आशूनाम् (āśūnām)
位格 आशुनि (āśuni) आशुनोः (āśunoḥ) आशुषु (āśuṣu)

副词[编辑]

आशु (āśu)

  1. quickly(很快的), quick(迅速的), immediately(立即的)

名词[编辑]

आशु (āśu) (m

  1. (吠陀) the quick one(迅速者), a horse(马)

变格[编辑]

आशु 的阳性 u-词干变格
主格单数 आशुः (āśuḥ)
属格单数 आशोः (āśoḥ)
单数 双数 复数
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
宾格 आशुम् (āśum) आशू (āśū) आशून् (āśūn)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
与格 आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
离格 आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
属格 आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)

名词[编辑]

आशु (āśu) (m n

  1. 在雨季迅速成熟的稻米

变格[编辑]

आशु 的阳性 u-词干变格
主格单数 आशुः (āśuḥ)
属格单数 आशोः (āśoḥ)
单数 双数 复数
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
宾格 आशुम् (āśum) आशू (āśū) आशून् (āśūn)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
与格 आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
离格 आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
属格 आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
आशु 的中性 u-词干变格
主格单数 आशु (āśu)
属格单数 आशुनः (āśunaḥ)
单数 双数 复数
主格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
呼格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
宾格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
与格 आशुने (āśune) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
离格 आशुनः (āśunaḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
属格 आशुनः (āśunaḥ) आशुनोः (āśunoḥ) आशूनाम् (āśūnām)
位格 आशुनि (āśuni) आशुनोः (āśunoḥ) आशुषु (āśuṣu)