सा

維基詞典,自由的多語言詞典

梵語[编辑]

詞源 1[编辑]

名詞[编辑]

सा () (f

  1. 吉祥天女雪山神女的名字。
變格[编辑]
सा 的陰性 ā-詞幹變格
主格單數 सा ()
屬格單數 सायाः (sāyāḥ)
單數 雙數 複數
主格 सा () से (se) साः (sāḥ)
呼格 से (se) से (se) साः (sāḥ)
賓格 साम् (sām) से (se) साः (sāḥ)
工具格 सया (sayā) साभ्याम् (sābhyām) साभिः (sābhiḥ)
與格 सायै (sāyai) साभ्याम् (sābhyām) साभ्यः (sābhyaḥ)
離格 सायाः (sāyāḥ) साभ्याम् (sābhyām) साभ्यः (sābhyaḥ)
屬格 सायाः (sāyāḥ) सयोः (sayoḥ) सानाम् (sānām)
位格 सायाम् (sāyām) सयोः (sayoḥ) सासु (sāsu)

詞源 2[编辑]

詞根 √san to procure(獲得), bestow(給予), give(供給), distribute(分發)的弱形式。

形容詞[编辑]

सा () (f

  1. giving(供給的), bestowing(給予的), granting(授予的)(通常在複合詞的結尾處)
    अप्सा (ap-sā)giving water
    अश्वसा (aśva-sā)gaining or procuring horses

詞源 3[编辑]

來自原始印歐語 *séh₂。還賦予了陽性和中性形式  (), तद् (tád)

代詞[编辑]

सा (sā́) (f

  1. (第三人稱代詞) she(她)
變格[编辑]
सा 的變格
主格單數 सा (sā) (sā (sā))
屬格單數 तस्याः (tasyāḥ) (tasyāḥ (tasyāḥ))
單數 雙數 複數
主格 सा (sā) (sā (sā)) ते (te) (te (te)) ताः (tāḥ) (tāḥ (tāḥ))
呼格
賓格 ताम् (tām) (tām (tām)) ते (te) (te (te)) ताः (tāḥ) (tāḥ (tāḥ))
工具格 तया (tayā) (tayā (tayā)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) ताभिः (tābhiḥ) (tābhiḥ (tābhiḥ))
與格 तस्यै (tasyai) (tasyai (tasyai)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) ताभ्यः (tābhyaḥ) (tābhyaḥ (tābhyaḥ))
離格 तस्याः (tasyāḥ), ततः (tataḥ) (tasyāḥ (tasyāḥ), tataḥ (tataḥ)) ताभ्याम् (tābhyām), ततः (tataḥ) (tābhyām (tābhyām), tataḥ (tataḥ)) ताभ्यः (tābhyaḥ), ततः (tataḥ) (tābhyaḥ (tābhyaḥ), tataḥ (tataḥ))
屬格 तस्याः (tasyāḥ) (tasyāḥ (tasyāḥ)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तासाम् (tāsām) (tāsām (tāsām))
位格 तस्याम् (tasyām) (tasyām (tasyām)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तासु (tāsu) (tāsu (tāsu))

引用[编辑]