श्री

維基詞典,自由的多語言詞典

梵語[编辑]

形容詞[编辑]

श्री (śrī)

  1. diffusing light or radiance(散射的光亮或光輝), splendid(輝煌的), radiant(燦爛的), beautifying(美化的), adorning(修飾的)

名詞[编辑]

श्री (śrī) (f

  1. light(光亮), lustre(光澤), radiance(光輝), splendour(輝煌), glory(壯麗), beauty(美麗), grace(優美), loveliness(可愛)
  2. prosperity(興旺), welfare(繁榮), good fortune(好運氣), success(成功), auspiciousness(順利), wealth(富有), treasure(財寶), riches(財富)
  3. symbol or insignia of royalty(貴族的象征或標識)

變格[编辑]

श्री 的陰性 ī-單音節的詞干變格

單數 雙數 複數
主格 श्रीः śrīḥ श्रियौ śriyau श्रियः śriyaḥ
呼格 श्रीः śrīḥ श्रियौ śriyau श्रियः śriyaḥ
賓格 श्रियम् śriyam श्रियौ śriyau श्रियः śriyaḥ
工具格 श्रिया śriyā श्रीभ्याम् śrībhyām श्रीभिः śrībhiḥ
與格 श्रिये śriye श्रीभ्याम् śrībhyām श्रीभ्यः śrībhyaḥ
離格 श्रियः śriyaḥ श्रीभ्याम् śrībhyām श्रीभ्यः śrībhyaḥ
屬格 श्रियः śriyaḥ श्रियोः śriyoḥ श्रियाम् śriyām
位格 श्रियि śriyi श्रियोः śriyoḥ श्रीषु śrīṣu

前綴[编辑]

श्री (śrī)

  1. 對天神的名字表達尊敬的前綴 (= "sacred" , "holy")(比如 श्रीदुर्गा (śrī-durgā), श्रीराम (śrī-rāma)),并可以重復兩次、三次甚至四次來表達極度的崇敬。(比如 श्रीश्रीदुर्गा (śrī-śrī-durgā) etc.); 它可以用作給知名的人和著名的著作和神圣的物體的恭敬頭銜(如同 "Reverend") (比如 श्रीजयदेव (śrī-jayadeva)), 并且經常放置在書信、手稿、重要文檔的開始處或結束處; 還放置在詞 चरण (caraṇa)पाद (pāda)(“feet 之前,甚至在人名的結尾處。