वारि

維基詞典,自由的多語言詞典

梵語[编辑]

名詞[编辑]

वारि (vā́ri) (n

  1. water(水)
  2. rain(雨)
  3. fluid(液體), fluidity(流動性)

變格[编辑]

वारि 的中性 i-詞幹變格
主格單數 वारि (vāri)
屬格單數 वारिणः (vāriṇaḥ)
單數 雙數 複數
主格 वारि (vāri) वारिणी (vāriṇī) वारीणि (vārīṇi)
呼格 वारि (vāri) वारिणी (vāriṇī) वारीणि (vārīṇi)
賓格 वारि (vāri) वारिणी (vāriṇī) वारीणि (vārīṇi)
工具格 वारिणा (vāriṇā) वारिभ्याम् (vāribhyām) वारिभिः (vāribhiḥ)
與格 वारिणे (vāriṇe) वारिभ्याम् (vāribhyām) वारिभ्यः (vāribhyaḥ)
離格 वारिणः (vāriṇaḥ) वारिभ्याम् (vāribhyām) वारिभ्यः (vāribhyaḥ)
屬格 वारिणः (vāriṇaḥ) वारिणोः (vāriṇoḥ) वारीणाम् (vārīṇām)
位格 वारिणि (vāriṇi) वारिणोः (vāriṇoḥ) वारिषु (vāriṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 943