धी

維基詞典,自由的多語言詞典

梵語[编辑]

名詞[编辑]

धी (dhī) (f

  1. thought(思考), (特別是)宗教思考,
  2. reflection(沉思), meditation(冥想), devotion(敬奉), prayer(祈禱) (複數,人格化的神圣思考)
  3. understanding(理解), intelligence(智力), wisdom(智慧)(人格化為 Rudra-Manyu 的妻子), knowledge(知識), science(科學), art(藝術)
  4. mind(思維,心智), disposition(性情), intention(意圖), design(圖謀)
  5. notion(看法), opinion(見解)

變格[编辑]

धी 的陰性 ī-詞幹變格
主格單數 धीः (dhīḥ)
屬格單數 धियाः / धियः (dhiyāḥ / dhiyaḥ)
單數 雙數 複數
主格 धीः (dhīḥ) धियौ (dhiyau) धियः (dhiyaḥ)
呼格 धीः (dhīḥ) धियौ (dhiyau) धियः (dhiyaḥ)
賓格 धियम् (dhiyam) धियौ (dhiyau) ध्यः (dhyaḥ)
工具格 धिया (dhiyā) धीभ्याम् (dhībhyām) धीभिः (dhībhiḥ)
與格 धियै / धिये (dhiyai / dhiye) धीभ्याम् (dhībhyām) धीभ्यः (dhībhyaḥ)
離格 धियाः / धियः (dhiyāḥ / dhiyaḥ) धीभ्याम् (dhībhyām) धीभ्यः (dhībhyaḥ)
屬格 धियाः / धियः (dhiyāḥ / dhiyaḥ) धियोः (dhiyoḥ) धीनाम् / धियाम् (dhīnām / dhiyām)
位格 धियि / धियाम् (dhiyi / dhiyām) धियोः (dhiyoḥ) धीषु (dhīṣu)

引用[编辑]

  • Monier-Williams Sanskrit-English Dictionary, page 516