आशु

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

來自原始印歐語 *oḱu- quick, swift; 比較於 अश्व (áśva)。同源包括拉丁語 ocior, 古希臘語 ὠκύς (ōkus)

形容詞[编辑]

आशु (āśú)

  1. fast(快速), quick(迅速), going quickly(快走)

變格[编辑]

आशु 的陽性 u-詞幹變格
主格單數 आशुः (āśuḥ)
屬格單數 आशोः (āśoḥ)
單數 雙數 複數
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
賓格 आशुम् (āśum) आशू (āśū) आशून् (āśūn)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
與格 आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
離格 आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
屬格 आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
आशु 的陰性 u-詞幹變格
主格單數 आशुः (āśuḥ)
屬格單數 आशुवाः/ आशोः (āśuvāḥ/ āśoḥ)
單數 雙數 複數
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
賓格 आशुम् (āśum) आशू (āśū) आशूः (āśūḥ)
工具格 आश्वा (āśvā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
與格 आश्वै / आशवे (āśvai / āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
離格 आशुवाः/ आशोः (āśuvāḥ/ āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
屬格 आशुवाः/ आशोः (āśuvāḥ/ āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आश्वाम् / आशौ (āśvām / āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
आशु 的中性 u-詞幹變格
主格單數 आशु (āśu)
屬格單數 आशुनः (āśunaḥ)
單數 雙數 複數
主格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
呼格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
賓格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
與格 आशुने (āśune) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
離格 आशुनः (āśunaḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
屬格 आशुनः (āśunaḥ) आशुनोः (āśunoḥ) आशूनाम् (āśūnām)
位格 आशुनि (āśuni) आशुनोः (āśunoḥ) आशुषु (āśuṣu)

副詞[编辑]

आशु (āśu)

  1. quickly(很快的), quick(迅速的), immediately(立即的)

名詞[编辑]

आशु (āśu) (m

  1. (吠陀) the quick one(迅速者), a horse(馬)

變格[编辑]

आशु 的陽性 u-詞幹變格
主格單數 आशुः (āśuḥ)
屬格單數 आशोः (āśoḥ)
單數 雙數 複數
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
賓格 आशुम् (āśum) आशू (āśū) आशून् (āśūn)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
與格 आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
離格 आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
屬格 आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)

名詞[编辑]

आशु (āśu) (m n

  1. 在雨季迅速成熟的稻米

變格[编辑]

आशु 的陽性 u-詞幹變格
主格單數 आशुः (āśuḥ)
屬格單數 आशोः (āśoḥ)
單數 雙數 複數
主格 आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
呼格 आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
賓格 आशुम् (āśum) आशू (āśū) आशून् (āśūn)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
與格 आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
離格 आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
屬格 आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
位格 आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
आशु 的中性 u-詞幹變格
主格單數 आशु (āśu)
屬格單數 आशुनः (āśunaḥ)
單數 雙數 複數
主格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
呼格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
賓格 आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
工具格 आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
與格 आशुने (āśune) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
離格 आशुनः (āśunaḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
屬格 आशुनः (āśunaḥ) आशुनोः (āśunoḥ) आशूनाम् (āśūnām)
位格 आशुनि (āśuni) आशुनोः (āśunoḥ) आशुषु (āśuṣu)